
॥ सूर्योपनिषत् ॥ ॥ अथर्ववेदीय सामान्योपनिषत् ॥
.. sūryopaniṣat atharvavedīya sāmānyopaniṣat ..
Вот Сурья-упанишада из Атхарва-веды.
सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् । सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् ॥
sūditasvā tiriktāri sūrinandātma bhāvitam// sūryanārāyaṇā kāraṁ naumi cit sūrya vaibhavam ..
औं भद्रण् कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्शभिर्यजत्राः ।
स्थिरैरङ्गैस्तुश्ह्टुवाम्सस्तनुउभिर्व्यशेम देवहितण् यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पुउश्हा विश्ववेदाः ।
स्वस्ति नस्तार्क्श्यो अरिश्ह्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
औं शान्तिः शान्तिः शान्तिः ॥
OM bhadraṇ karṇebhiḥ śṛṇuyāma devāḥa .
bhadraṃ paśyemākśa bhiryajatrāḥ .
sthirairaṅgai stuśhṭuvāmsa stanuubhir vyaśema devahitaṇ yadāyuḥu .
svasti na indro vṛddha śravāḥ .
svasti naḥ puuśhā viśva vedāḥ .
svasti nas tārkśyo ariśhṭanemiḥ .
svasti no bṛhaspatir dadhātu ..
OM śāntiḥ śāntiḥ śāntiḥ ..
О Господь ! Пусть наши уши услышат то что благоприятно,
О Господь ! Пусть наши глаза видят то, что благоприятно, и достойно поклонения!
О Господь ! Пусть мы будем наслаждаться сроком жизни, отведённым Богами, непреклонно восхваляя их сложенными ладонями и служа им своим телом !
Пусть Господь Индра обладающий великой славой, улучшит наше Благосостояние и Процветание, Пусть Господь Пуша, обитель Знаний, благословит нас Благосостоянием и Процветанием, Пусть Господь Такшарья (Гаруда), который является Защитником несчастных, благословит нас Благосостоянием и Процветанием, Пусть Господь Брихаспати также благословит нас благополучием и процветанием !
Пусть будет Мир, Мир, Мир!
हरिः ॐ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः ।
hariḥ oṁ
atha sūryā atharvā aṅgirasaṁ vyākhyā syāmaḥ .
Хари Ом ! эта «Сурья упанишад» пропетая мудрецом Ангирой , она содержиться в Атхарва Веде.
ब्रह्मा ऋषिः । गायत्री छन्दः । आदित्यो देवता । हंसः सोऽहमग्निनारायणयुक्तं बीजम् । हृल्लेखा शक्तिः । वियदादिसर्गसंयुक्तं कीलकम् । चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः। षट्स्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम् ।
brahmā ṛṣiḥ . gāyatrī chandaḥ . ādityo devatā .
haṁsaḥ so’ham agni nārāyaṇa yuktaṁ bījam .
hṛllekhā śaktiḥ .
Viyadādi sarga saṁyuktaṁ kīlakam .
Chaturvidha puruṣārtha siddhyarthe viniyogaḥ . ṣaṭsvarā rūḍhena bījena ṣaḍaṅgaṁ raktām buja saṁsthitam .
Божество этого гимна – Господь Брахма, стихотворный размер — Гаятри, божество — Адитья (Сурья). Источник и семя этого гимна — чистейший из всех, огонь снизошедший из Нараяны (Брахмаджйоти) а Сила этого гимна — Деви Хриллекха (имя Дурги Деви – источник высшего Знания);
Повторение этого гимна дарует совершенства в четырёх целях человеческой жизни.(Дхарма, Артха, Кама и Мокша).
В самом начале нужно совершить обряд очищений (ньяса), прикоснувшись к шести частям тела повторяя мантру ОМ с добавлением к ней слогов :
ОМ храм, ОМ хрим, ОМ хрум, ОМ храим, ОМ храум, ОМ храх.
затем можно приступить к воспеванию .
सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं
कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः ।
saptā śvarathinaṁ hiraṇya varṇaṁ caturbhujaṁ
padmadvayā bhayavarada hastaṁ
kālacakra praṇetāraṁ
śrī sūryanārāyaṇaṁ
ya evaṁ veda sa vai brāhmaṇaḥ .
Я медитирую на Господа Сурья Нараяну, Он управитель колеса времени (калачакра), Его тело золотого цвета, Он четырёхрукий, держащий два лотоса и показывающий жесты бесстрашия и благословения, сидящий в красном лотосе, [расположенном] в колеснице, [запряжённой] семью конями». Тот, кто знает Его — тот брахман.
ॐ भूर्भुवःसुवः ।
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ।
oṁ bhūr bhuvaḥ suvaḥ . tat savitur vareṇyaṁ
bhargo devasya dhīmahi . dhiyo yo naḥ pracodayāt
Он путешествует по трем мирам (Земным, Небесным и Божественным), Его сияние Истина и Жизнь Богов и всех божественных проявлений ! Я медитирую на Его благодатное сияние, Да вдохновит и направит Он наш разум!»
सूर्य आत्मा जगतस्तस्थुषश्च । सूर्याद्वै खल्विमानि भूतानि जायन्ते । सूर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य ।
sūrya ātmā jagata stasthu ṣa śca . sūryādvai khalvi māni bhūtāni jāyante . sūryā dyajñaḥ parjanyo’nnamātmā namasta āditya .
Сурья — Сущность, Душа всего мироздания, от Сурьи исходит всё движимое и недвижимое, и все существа от Него рождены. Он божество всех жертвоприношений и он путь к победе. Тебе, о Адитья, поклоняемся мы !
त्वमेव प्रत्यक्शं कर्मकर्तासि । त्वमेव प्रत्यक्शं ब्रह्मासि । त्वमेव प्रत्यक्शं विष्णुरसि । त्वमेव प्रत्यक्शं रुद्रोऽसि । त्वमेव प्रत्यक्शमृगसि । त्वमेव प्रत्यक्शं यजुरसि । त्वमेव प्रत्यक्शं सामासि । त्वमेव प्रत्यक्शमथर्वासि । त्वमेव सर्वं छन्दोऽसि ।
tvameva pratyakśaṁ karmakartāsi . tvameva pratyakśaṁ brahmāsi .
tvameva pratyakśaṁ viṣṇurasi . tvameva pratyakśaṁ rudro’asi .
tvameva pratyakśam ṛgasi . tvameva pratyakśaṁ yajurasi .
tvameva pratyakśaṁ sāmāsi . tvameva pratyakśam atharvāsi .
tvameva sarvaṁ chando’si .
Ты, о Господь, наделяешь способностью восприятия и осознания себя, Ты источник вдохновения и ты побуждаешь всех к действиям, в Тебе сила Брахмы и Вишну и Рудры. В тебе сущность Знаний Риг, Яджур, Сама и Атхарва Веды и из тебя исходят все поэтические, стихотворные размеры.
आदित्याद्वायुर्जायते । आदित्याद्भूमिर्जायते । आदित्यादापो जायन्ते । आदित्याज्ज्योतिर्जायते । आदित्याद्व्योम दिशो जायन्ते । आदित्याद्देवा जायन्ते । आदित्याद्वेदा जायन्ते । आदित्यो वा एष एतन्मण्डलं तपति । असावादित्यो ब्रह्म ।
ādityād vāyur jāyate . ādityād bhūmir jāyate . ādityād āpo jāyante .
ādityā jyotir jāyate . ādityād vyoma diśo jāyante . ādityād devā jāyante .
ādityād vedā jāyante . ādityo vā eṣa etan maṇḍalaṁ tapati . asāv ādityo brahma .
От Адитьи исходит воздух. От Адитьи исходит земля. От Адитьи исходит вода. От Адитьи исходит свет. От Адитьи исходит эфир и все направления света. От Адитьи исходят Боги. От Адитьи исходят Веды. Силою Адитьи поддерживаеться и согреваеться вся вселенная. Адитья и есть Сам Брахман.
आदित्योऽन्तःकरणमनोबुद्धिचित्ताहङ्काराः । आदित्यो वै व्यानः समानोदानोऽपानः प्राणः । आदित्यो वै श्रोत्रत्वक्चक्शूरसनघ्राणाः । आदित्यो वै वाक्पाणिपादपायूपस्थाः । आदित्यो वै शब्दस्पर्शरूपरसगन्धाः । आदित्यो वै वचनादानागमनविसर्गानन्दाः । आनन्दमयो ज्ञानमयो विज्ञानानमय आदित्यः ।
ādity ‘antaḥkaraṇa mano buddhi cittā ahaṅkārāḥ .
ādityo vai vyānaḥ samāno dāno’pānaḥ prāṇaḥ .
ādityo vai śrotrat vakca kśūrasana ghrāṇāḥ .
ādityo vai vākpāṇi pādapāyū pasthāḥ .
ādityo vai śabda sparśarū parasa gandhāḥ .
ādityo vai vacanā dānāgamana visargā nandāḥ .
ānandamayo jñānamayo vijñānānamaya ādityaḥ .
Ум, Разум, идивидуальность и эго — проявления Адитьи. Воздушные потоки поддерживающие жизнь теля – это Адитья. Ухо, кожа, глаза, язык и нос пять органов чувств — проявления Адитьи. Рот, руки, ноги, кишечник и половые органы, пять органов действия — проявления Адитьи. Звук, осязание, видимая форма, вкус и запах, пять танматр, — проявления Адитьи. Речь, хватание, ходьба, опорожнение и наслаждение, пять действий — проявления Адитьи. Адитья исполнен Блаженства, Знания и Мудрости
नमो मित्राय भानवे मृत्योर्मा पाहि । भ्राजिष्णवे विश्वहेतवे नमः ।
namo mitrāya bhānave mṛtyormā pāhi bhrājiṣṇave viśvahetave namaḥ .
Я поклоняюсь Адитье , Он есть и Лучший Друг и Цель и Благо, да защитит Он нас от смерти, Он Сияющий Создатель Миров !
सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु । सूर्ये लयं प्राप्नुवन्ति यः सूर्य्ः सोऽहमेव च । चक्शुर्नो देवः सविता चक्शुर्न उत पर्वतः । चक्शुर्धाता दधातु नः ।
sūryād bhavanti bhūtāni sūryeṇa pālitāni tu .
sūrye layaṁ prāpnuvanti yaḥ sūryḥ so’hameva ca .
cakśurno devaḥ savitā cakśurna uta parvataḥ .
cakśur dhātā dadhātu naḥ .
От Сурьи рождаються все существа, Сурьей они поддерживаются, и в Сурье они находят конечное прибежище. Сурья, есть индивидуальность. Он глаза всех Богов, Он тот кто смотрит на мир сверху, и Он хранитель всех глаз, да дарует Он всем нам, процветание.
आदित्याय विद्महे सहस्रकिरणाय धीमहि ।
तन्नः सूर्यः प्रचोदयात् ।
ом ādityāya vidmahe sahasrakiraṇāya dhīmahi .
tannaḥ sūryaḥ pracodayāt .
Я медитирую на Адитью из которого исходят тысячи лучей. Пусть Господь Сурья вдохновит и направит нас .
सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ।
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ।
savitā paścāttātsavitā purastātsavitottarāttātsavitādharāttāt .
savitā naḥ suvatu sarvatātiṁ savitā no rāsatāṁ dīrghamāyuḥ .
Господь Савита впереди меня, позади меня, по бокам, сверху и снизу. Пусть же сделает нас Савитар вездесущими и дарует наслаждение и долгую жизнь!
ॐ इत्येकाक्शरं ब्रह्म । घृणिरिति द्वे अक्शरे । सूर्य इत्यक्शरद्वयम् । आदित्य इति त्रीण्यक्शराणि ।
oṁ ityekākśaraṁ brahma . ghṛṇiriti dve akśare .
sūrya ityakśaradvayam . āditya iti trīṇyakśarāṇi .
Ом — источник Брахмана и первый слог всех мантр. Затем Он двух составное слово — «Сурья» — два божественных слога, и затем «Адитья» — трех составное.
एतस्यैव सूर्यस्याष्टाक्शरो मनुः ।
etasya iva sūryasyā aṣṭākśaro manuḥ .
Это и есть секретная восьмислоговая мантра Сурьи : oṁ ghṛṇiḥ sūrya ādityaḥ; или oṁ hrīṁ ghṛṇiḥ sūrya ādityaḥ.
यः सदाहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति । सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते । अलक्श्मीर्नश्यति । अभक्श्यभक्शणात्पूतो भवति । अगम्यागमनात्पूतो भवति । पतितसम्भाषणात्पूतो भवति । असत्सम्भाषणात्पूतो भवति । मध्याह्ने सूराभिमुखः पठेत् । सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते ।
yaḥ sadāharaharjapati sa vai brāhmaṇo bhavati sa vai brāhmaṇo bhavati . sūryābhimukho japtvā mahāvyādhibhayātpramucyate . alakśmīrnaśyati . abhakśyabhakśaṇātpūto bhavati . agamyāgamanātpūto bhavati . patitasambhāṣaṇātpūto bhavati . asatsambhāṣaṇātpūto bhavati . madhyāhne sūrābhimukhaḥ paṭhet . sadyotpannapañcamahāpātakātpramucyate .
Тот, кто повторяет её ежедневно — обретает первозданные духовные качества.
Повторяя её, лицом обратившись к Сурье, он освобождается от всех болезней и страхов, освобождается от нищеты, очищается от последствий вкушения оскверненного, от последствий противоестественных сексуальных отношений, разговоров с греховными людьми, лжи и сплетен. А повторяя эту мантру в полдень, повернувшись лицом к Сурье, человек освобождается от пяти великих грехов.
सैषां सावित्रीं विद्यां न किञ्चिदपि न कस्मैचित्प्रशंसयेत् ।
saiṣāṁ sāvitrīṁ vidyāṁ na kiñcidapi na kasmaicitpraśaṁsayet .
Эту Савитри-видью не следует раскрывать недостойному.
य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते । पशून्विन्दति । वेदार्थं लभते । त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति । यो हस्तादित्ये जपति स महामृत्युं तरति य एवं वेद ॥
ya etāṁ mahābhāgaḥ prātaḥ paṭhati sa bhāgyavāñjāyate . paśūnvindati .
vedārthaṁ labhate . trikālametajjaptvā kratuśataphalamavāpnoti .
yo hastāditye japati sa mahāmṛtyuṁ tarati ya evaṁ veda ..
Повторяющий её на рассвете становится удачливым, обретает богатство и постигает смысл Вед. Повторением её три раза в день обретается результат сотни жертвоприношений. Тот, кто повторяет эту мантру, когда Сурья восходит на высоту ладони, превосходит смерть. Знающий это освобождаеться от цикла перерождения.
औं भद्रण् कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्शभिर्यजत्राः ।
स्थिरैरङ्गैस्तुश्ह्टुवाम्सस्तनुउभिर्व्यशेम देवहितण् यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पुउश्हा विश्ववेदाः ।
स्वस्ति नस्तार्क्श्यो अरिश्ह्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
औं शान्तिः शान्तिः शान्तिः ॥
auṃ bhadraṇ karṇebhiḥ śṛṇuyāma devāḥ .
bhadraṃ paśyemākśabhiryajatrāḥ .
sthirairaṅgai stu śhṭuvāmsastanu ubhirvyaśema devahitaṇ yadāyuḥ .
svasti na indro vṛddhaśravāḥ .
svasti naḥ puuśhā viśvavedāḥ .
svasti nastārkśyo ariśhṭanemiḥ .
svasti no bṛhaspatirdadhātu ..
auṃ śāntiḥ śāntiḥ śāntiḥ ..
О Господь ! Пусть наши уши услышат то что благоприятно, О Господь ! Пусть наши глаза видят то, что благоприятно, и достойно поклонения!
О Господь ! Пусть мы будем наслаждаться сроком жизни, отведённым Богами, непреклонно восхваляя их сложенными ладонями и служа им своим телом !
Пусть Господь Индра обладающий великой славой, улучшит наше Благосостояние и Процветание, Пусть Господь Пуша, обитель Знаний, благословит нас Благосостоянием и Процветанием, Пусть Господь Такшарья (Гаруда), который является Защитником несчастных, благословит нас Благосостоянием и Процветанием,
Пусть Господь Брихаспати также благословит нас благополучием и процветанием !
Пусть будет Мир, Мир, Мир!
॥ इति सूर्योपनिषत्समाप्ता ॥
.. iti sūryopaniṣatsamāptā ..
Такова «Сурья-упанишада» Атхарваведы
вариант для начитывания, без санскрита.
sūryo paniṣat atharva vedīya sāmānyo paniṣatso …
Вот Сурья-упанишада из Атхарва-веды.
sūditasvā tiriktāri sūrinandātma bhāvitam .
sūrya nārāyaṇā kāraṁ naumi cit sūrya vai bhavam
OM
bhadraṇ karṇebhiḥ śṛṇuyāma devāḥa .
bhadraṃ paśyemākśa bhiryajatrāḥ .
sthirairaṅgaie stuśhṭuvāmsa stanuubhihir
vyaśema devahitaṇ yadāyuḥu .
svasti na indro vṛddha śravāḥ .
svasti naḥ puuśhā viśva vedāḥ .
svasti nas tārkśyo ariśhṭanemiḥi .
svasti no bṛhaspatir dadhātu ..
OM śāntiḥ śāntiḥ śāntiḥ ..
hariḥ oṁ
atha sūryā atharvā aṅgirasaṁ vyākhyā syāmaḥ .
brahmā ṛṣiḥ . gāyatrī chandaḥ . ādityo devatā .
haṁsaḥ so’ham agni nārāyaṇa yuktaṁ bījam .
hṛllekhā śaktiḥ .
Viyadādi sarga saṁyuktaṁ kīlakam .
caturvidha puruṣārtha siddhyarthe jape viniyogaḥ .
ṣaṭsvarā rūḍhena bījena ṣaḍaṅgaṁ
raktām buja saṁsthitam .
saptā śvarathinaṁ hiraṇya varṇaṁ caturbhujaṁ
padmadvayā bhayavarada hastaṁ
kālacakra praṇetāraṁ
śrī sūryanārāyaṇaṁ
ya evaṁ veda sa vai brāhmaṇaḥ .
oṁ bhūr bhuvaḥ suvaḥ tat savitur vareeṇyaṁ
bhargo devasya dhīmahi dhiyo yo naḥ pracodayaāt
sūrya ātmā jagata stasthu ṣaśca .
sūryādvai khalvi māni bhūtāni jāyante .
sūryā dyajñaḥ parjanyo’nnamātmā
namasta āditya .
tvameva pratyakśaṁ karmakartāsi .
tvameva pratyakśaṁ brahmāsi .
tvameva pratyakśaṁ viṣṇurasi .
tvameva pratyakśaṁ rudro’asi .
tvameva pratyakśam ṛgasi .
tvameva pratyakśaṁ yajurasi .
tvameva pratyakśaṁ sāmāsi .
tvameva pratyakśam atharvāsi .
tvameva sarvaṁ chando’si .
ādityād vāyur jāyate .
ādityād bhūmir jāyate .
ādityād āpo jāyante .
ādityā jyotir jāyate .
ādityād vyoma diśo jāyante .
ādityād devā jāyante .
ādityād vedā jāyante .
ādityo vā eṣa etan maṇḍalaṁ tapati .
asāva ādityo brahma .
ādity ‘antaḥkaraṇa mano buddhi cittā ahaṅkārāḥ .
ādityo vai vyānaḥ samāno dāno’pānaḥ prāṇaḥ .
ādityo vai śrotrat vakca kśūrasana ghrāṇāḥ .
ādityo vai vākpāṇi pādapāyū pasthāḥ .
ādityo vai śabda sparśarū parasa gandhāḥ .
ādityo vai vacanā dānāgamana visargā nandāḥ .
ānandamayo jñānamayo vijñānānamaya ādityaḥ .
namo mitrāya bhānave mṛtyoormā pāhi
bhrājiṣhṇave viśvahetave namaḥ .
sūryād bhavanti bhūtāni sūryeṇa pālitāni tu .
sūrye yaṁ prāpnuvanti yaḥ sūrayḥ so’hameva ca .
cakśurno devaḥ savitā cakśurna uta parvataḥ .
cakśur dhātā dadhātu naḥ .
ом ādityāya vidmahe sahasrakiraṇāya dhīmahi .
tannaḥ sūryaḥ pracodayāt .
savitā paścāttāt
savitā purastāt
savitottarāttāt
savitādharāttāt .
savitā naḥ suvatu sarvatātiṁ savitā no rāsatāṁ dīrghamāyuḥ .
oṁ ityekākśaraṁ brahma .
ghṛṇiriti dve akśaree .
sūrya ityakśaradvayam .
āditya iti trīṇyakśarāṇi .
etasya iva sūryasyā aṣṭākśaro manuḥ
yaḥ sadāharaharjapati
sa vai brāhmaṇo bhavati
sa vai brāhmaṇo bhavati .
sūryā bhimukho japtvā
mahāvyādhibhayāt pramucyate .
alakśmīr naśyati .
abhakśyabhakśaṇāt pūto bhavati .
agamyāgamanāt pūto bhavati .
patitasambhāṣaṇāt pūto bhavati .
asatsambhāṣaṇāt pūto bhavati .
madhyāhne sūrābhimukhaḥ paṭhet .
sadyotpannapañcamahāpātakāt pramucyate .
saiṣāṁ sāvitrīṁ vidyāṁ
na kiñcidapi na kasmaicit praśaṁsayet .
ya etāṁ mahābhāgaḥ prātaḥ paṭhati
sa bhāgyavāñjāyate .
paśūnvindati .
vedārthaṁ labhate .
trikālametajjaptvā
kratuśataphalamavā apnoti .
hastāditye japati
sa mahāmṛtyuṁ tarati ya evaṁ veda ..
auṃ bhadraṇ karṇebhiḥ śṛṇuyāma devāḥ .
bhadraṃ paśyemākśabhiryajatrāḥ .
sthirair aṅgaistu śhṭuvāmsa stanuubhirvyaśema
devahitaṇ yadāyuḥ .
svasti na indro vṛddhaśravāḥ .
svasti naḥ puuśhā viśvavedāḥ .
svasti nastārkśyo ariśhṭanemiḥ .
svasti no bṛhaspatirdadhātu ..
auṃ śāntiḥ śāntiḥ śāntiḥ ..
.. iti sūryopaniṣat samāptā ..
Такова «Сурья—упанишада» Атхарваведы.
If you found an error, highlight it and press Shift + Enter or click here to inform us.