
nakṣatraṃ — kṛttikā, dēvatā — agniḥ
ōṃ a̠gnirna̍ḥ pātu̠ kṛtti̍kāḥ । nakṣa̍tra-ndē̠vami̍ndri̠yam ।
i̠damā̍sāṃ vichakṣa̠ṇam । ha̠virā̠sa-ñju̍hōtana ।
yasya̠ bhānti̍ ra̠śmayō̠ yasya̍ kē̠tava̍ḥ । yasyē̠mā viśvā̠ bhuva̍nāni̠ sarvā̎ ।
sa kṛtti̍kābhi-ra̠bhisa̠ṃvasā̍naḥ । a̠gnirnō̍ dē̠vassu̍vi̠tē da̍dhātu ॥ 1
nakṣatraṃ — rōhiṇī, dēvatā — prajāpatiḥ
pra̠jāpa̍tē rōhi̠ṇīvē̍tu̠ patnī̎ । vi̠śvarū̍pā bṛha̠tī chi̠trabhā̍nuḥ ।
sā nō̍ ya̠jñasya̍ suvi̠tē da̍dhātu । yathā̠ jīvē̍ma śa̠rada̠ssavī̍rāḥ ।
rō̠hi̠ṇī dē̠vyuda̍gātpu̠rastā̎t । viśvā̍ rū̠pāṇi̍ prati̠mōda̍mānā ।
pra̠jāpa̍tigṃ ha̠viṣā̍ va̠rdhaya̍ntī । pri̠yā dē̠vānā̠-mupa̍yātu ya̠jñam ॥ 2
nakṣatraṃ — mṛgaśīrṣaḥ, dēvatā — sōmaḥ
sōmō̠ rājā̍ mṛgaśī̠r̠ṣēṇa̠ āgann̍ । śi̠va-nnakṣa̍tra-mpri̠yama̍sya̠ dhāma̍ ।
ā̠pyāya̍mānō bahu̠dhā janē̍ṣu । rēta̍ḥ pra̠jāṃ yaja̍mānē dadhātu ।
yattē̠ nakṣa̍tra-mmṛgaśī̠r̠ṣamasti̍ । pri̠yagṃ rā̍ja-npri̠yata̍ma-mpri̠yāṇā̎m ।
tasmai̍ tē sōma ha̠viṣā̍ vidhēma । śanna̍ ēdhi dvi̠padē̠ śañchatu̍ṣpadē ॥ 3
nakṣatraṃ — ārdrā, dēvatā — rudraḥ
ā̠rdrayā̍ ru̠draḥ pratha̍mā na ēti । śrēṣṭhō̍ dē̠vānā̠-mpati̍raghni̠yānā̎m ।
nakṣa̍tramasya ha̠viṣā̍ vidhēma । mā na̍ḥ pra̠jāgṃ rī̍riṣa̠nmōta vī̠rān ।
hē̠tī ru̠drasya̠ pari̍ṇō vṛṇaktu । ā̠rdrā nakṣa̍tra-ñjuṣatāgṃ ha̠virna̍ḥ ।
pra̠mu̠ñchamā̍nau duri̠tāni̠ viśvā̎ । apā̠ghaśagṃ̍ sannu-datā̠marā̍tim ॥ 4
nakṣatraṃ — punarvasu, dēvatā — aditiḥ
puna̍rnō dē̠vyadi̍ti-spṛṇōtu । puna̍rvasū na̠ḥ puna̠rētā̎ṃ ya̠jñam ।
puna̍rnō dē̠vā a̠bhiya̍ntu̠ sarvē̎ । puna̍ḥ punarvō ha̠viṣā̍ yajāmaḥ ।
ē̠vā na dē̠vya-di̍tirana̠rvā । viśva̍sya bha̠rtrī jaga̍taḥ prati̠ṣṭhā ।
puna̍rvasū ha̠viṣā̍ va̠rdhaya̍ntī । pri̠ya-ndē̠vānā̠-mapyē̍tu̠ pātha̍ḥ ॥ 5
nakṣatraṃ — puṣyaḥ, dēvatā — bṛhaspatiḥ
bṛha̠spati̍ḥ pratha̠mañjāya̍mānaḥ । ti̠ṣya̍-nnakṣa̍trama̠bhi samba̍bhūva ।
śrēṣṭhō̍ dē̠vānā̠-mpṛta̍nāsu ji̠ṣṇuḥ । di̠śō-‘nu̠ sarvā̠ abha̍yannō astu ।
ti̠ṣya̍ḥ pu̠rastā̍du̠ta ma̍dhya̠tō na̍ḥ । bṛha̠spati̍rna̠ḥ pari̍pātu pa̠śchāt ।
bādhē̍ tā̠ndvēṣō̠ abha̍ya-ṅkṛṇutām । su̠vīrya̍sya̠ pata̍yasyāma ॥ 6
nakṣatraṃ -āśrēṣam, dēvatā — sarpāḥ
i̠dagṃ sa̠rpēbhyō̍ ha̠vira̍stu̠ juṣṭa̎m । ā̠śrē̠ṣā yēṣā̍manu̠yanti̠ chēta̍ḥ ।
yē a̠ntari̍kṣa-mpṛthi̠vīṃ-kṣi̠yanti̍ । tēna̍ ssa̠rpāsō̠ hava̠māga̍miṣṭhāḥ ।
yē rō̍cha̠nē sūrya̠syāpi̍ sa̠rpāḥ । yē diva̍-ndē̠vī-manu̍sa̠ñchara̍nti ।
yēṣā̍māśrē̠ṣā a̍nu̠yanti̠ kāma̎m । tēbhya̍-ssa̠rpēbhyō̠ madhu̍-majjuhōmi ॥ 7
nakṣatraṃ — maghā, dēvatā — pitaraḥ
upa̍hūtāḥ pi̠tarō̠ yē ma̠ghāsu̍ । manō̍javasa-ssu̠kṛta̍-ssukṛ̠tyāḥ ।
tē nō̠ nakṣa̍trē̠ hava̠māga̍miṣṭhāḥ । sva̠dhābhi̍rya̠jña-mpraya̍ta-ñjuṣantām ।
yē a̍gnida̠gdhā yē-‘na̍gni-dagdhāḥ । yē̍-‘mullō̠ka-mpi̠tara̍ḥ, kṣi̠yanti̍ ।
yāgścha̍ vi̠dmayāgṃ u̍ cha̠ na pra̍vi̠dma । ma̠ghāsu̍ ya̠jñagṃ sukṛ̍ta-ñjuṣantām ॥ 8
nakṣatraṃ — pūrvaphalgunī, dēvatā — aryamā
gavā̠-mpati̠ḥ phalgu̍nī-nāmasi̠ tvam । tada̍ryamanvaruṇa mitra̠ chāru̍ ।
ta-ntvā̍ va̠yagṃ sa̍ni̠tāragṃ̍ sanī̠nām । jī̠vā jīva̍nta̠mupa̠ saṃvi̍śēma ।
yēnē̠mā viśvā̠ bhuva̍nāni̠ sañji̍tā । yasya̍ dē̠vā a̍nusa̠ṃyanti̠ chēta̍ḥ ।
a̠rya̠mā rājā̠-‘jara̠stu vi̍ṣmān । phalgu̍nīnā-mṛṣa̠bhō rō̍ravīti ॥ 9
nakṣatraṃ — uttara phalgunī, dēvatā — bhagaḥ
śrēṣṭhō̍ dē̠vānā̎-mbhagavō bhagāsi । tattvā̍ vidu̠ḥ phalgu̍nī̠-stasya̍ vittāt ।
a̠smabhya̍ṃ-kṣa̠trama̠jaragṃ̍ su̠vīrya̎m । gōma̠daśva̍-va̠dupa̠sannu̍-dē̠ha ।
bhagō̍ha dā̠tā bhaga̠ itpra̍dā̠tā । bhagō̍ dē̠vīḥ phalgu̍nī̠-rāvi̍vēśa ।
bhaga̠syētta-mpra̍sa̠va-ṅga̍mēma । yatra̍ dē̠vai-ssa̍dha̠māda̍-mmadēma ॥ 10
nakṣatraṃ — hastaḥ, dēvatā — savitā
āyā̍tu dē̠va-ssa̍vi̠tō pa̍yātu । hi̠ra̠ṇyayē̍na su̠vṛtā̠ rathē̍na ।
vaha̠na̠, hastagṃ̍ su̠bhaga̍ṃ vidma̠nāpa̍sam । pra̠yachCha̍nta̠-mpapu̍ri̠-mpuṇya̠machCha̍ ।
hasta̠ḥ praya̍chCha tva̠mṛta̠ṃ vasī̍yaḥ । dakṣi̍ṇēna̠ prati̍gṛbhṇīma ēnat ।
dā̠tāra̍-ma̠dya sa̍vi̠tā vi̍dēya । yō nō̠ hastā̍ya prasu̠vāti̍ ya̠jñam ॥ 11
nakṣatraṃ — chitrā, dēvatā — tvaṣṭā
tvaṣṭā̠ nakṣa̍tra-ma̠bhyē̍ti chi̠trām । su̠bhagṃ sa̍saṃyuva̠tigṃ rōcha̍mānām ।
ni̠vē̠śaya̍-nna̠mṛtā̠-nmartyāg̍ścha । rū̠pāṇi̍ pi̠gṃ̠śa-nbhuva̍nāni̠ viśvā̎ ।
tanna̠stvaṣṭā̠ tadu̍ chi̠trā vicha̍ṣṭām । tannakṣa̍tra-mbhūri̠dā a̍stu̠ mahya̎m ।
tanna̍ḥ pra̠jāṃ vī̠rava̍tīgṃ sanōtu । gōbhi̍rnō̠ aśvai̠-ssama̍naktu ya̠jñam ॥ 12
nakṣatraṃ — svātī, dēvatā — vāyuḥ
vā̠yu-rnakṣa̍tra-ma̠bhyē̍ti̠ niṣṭyā̎m । ti̠gmaśṛ̍ṅgō vṛṣa̠bhō rōru̍vāṇaḥ ।
sa̠mī̠raya̠-nbhuva̍nā māta̠riśvā̎ । apa̠ dvēṣāgṃ̍si nudatā̠marā̍tīḥ ।
tannō̍ vā̠yastadu̠ niṣṭyā̍ śṛṇōtu । tannakṣa̍tra-mbhūri̠dā a̍stu̠ mahya̎m ।
tannō̍ dē̠vāsō̠ anu̍ jānantu̠ kāma̎m । yathā̠ tarē̍ma duri̠tāni̠ viśvā̎ ॥ 13
nakṣatraṃ — viśākhā, dēvatā — indrāgnī
dū̠rama̠smachChatra̍vō yantu bhī̠tāḥ । tadi̍ndrā̠gnī kṛ̍ṇutā̠-ntadviśā̍khē ।
tannō̍ dē̠vā anu̍madantu ya̠jñam । pa̠śchā-tpu̠rastā̠-dabha̍yannō astu ।
nakṣa̍trāṇā̠-madhi̍patnī̠ viśā̍khē । śrēṣṭhā̍-vindrā̠gnī bhuva̍nasya gō̠pau ।
viṣū̍cha̠-śśatrū̍napa̠bādha̍mānau । apa̠kṣudha̍-nnudatā̠marā̍tim ॥ 14
paurṇamāsi
pū̠rṇā pa̠śchādu̠ta pū̠rṇā pu̠rastā̎t । unma̍dhya̠taḥ pau̎rṇamā̠sī ji̍gāya ।
tasyā̎-ndē̠vā adhi̍ sa̠ṃ vasa̍ntaḥ । u̠tta̠mē nāka̍ i̠ha mā̍dayantām ।
pṛ̠thvī su̠varchā̍ yuva̠ti-ssa̠jōṣā̎ḥ । pau̠rṇa̠mā̠syuda̍gā̠-chChōbha̍mānā ।
ā̠pyā̠yaya̍ntī duri̠tāni̠ viśvā̎ । u̠ru-nduhā̠ṃ yaja̍mānāya ya̠jñam ॥ 15
nakṣatraṃ — anūrādhā, dēvatā — mitraḥ
ṛ̠ddhyāsma̍ ha̠vyai-rnama̍sōpa̠-sadya̍ । mi̠tra-ndē̠va-mmi̍tra̠dhēya̍nnō astu ।
a̠nū̠rā̠dhān, ha̠viṣā̍ va̠rdhaya̍ntaḥ । śa̠ta-ñjī̍vēma śa̠rada̠-ssavī̍rāḥ ।
chi̠traṃ-nakṣa̍tra̠-muda̍gā-tpu̠rastā̎t । a̠nū̠rā̠dhā sa̠ iti̠ yadvada̍nti ।
tanmi̠tra ē̍ti pa̠thibhi̍-rdēva̠yānai̎ḥ । hi̠ra̠ṇyayai̠-rvita̍tai-ra̠ntari̍kṣē ॥ 16
nakṣatraṃ — jyēṣṭhā, dēvatā — indraḥ
indrō̎ jyē̠ṣṭhā manu̠ nakṣa̍tramēti । yasmi̍n vṛ̠traṃ vṛ̍tra̠ tūryē̍ ta̠tāra̍ ।
tasmi̍nva̠ya-ma̠mṛta̠-nduhā̍nāḥ । kṣudha̍ntarēma̠ duri̍ti̠-nduri̍ṣṭim ।
pu̠ra̠nda̠rāya̍ vṛṣa̠bhāya̍ dhṛ̠ṣṇavē̎ । aṣā̍ḍhāya̠ saha̍mānāya mī̠ḍhuṣē̎ ।
indrā̍ya jyē̠ṣṭhā madhu̍ma̠dduhā̍nā । u̠ru-ṅkṛ̍ṇōtu̠ yaja̍mānāya lō̠kam ॥ 17
nakṣatraṃ — mūlam, dēvatā — prajāpatiḥ
mūla̍-mpra̠jāṃ vī̠rava̍tīṃ vidēya । parā̎chyētu̠ nir-ṛ̍tiḥ parā̠chā ।
gōbhi̠-rnakṣa̍tra-mpa̠śubhi̠-ssama̍ktam । aha̍-rbhūyā̠-dyaja̍mānāya̠ mahya̎m ।
aha̍rnō a̠dya su̍vi̠tē da̍dhātu । mūla̠-nnakṣa̍tra̠miti̠ yadvada̍nti ।
parā̍chīṃ vā̠chā nir-ṛ̍ti-nnudāmi । śi̠va-mpra̠jāyai̍ śi̠vama̍stu̠ mahya̎m ॥ 18
nakṣatraṃ — pūrvāṣāḍhā, dēvatā — āpaḥ
yā di̠vyā āpa̠ḥ paya̍sā sambabhū̠vuḥ । yā a̠ntari̍kṣa u̠ta pārthi̍vī̠ryāḥ ।
yāsā̍maṣā̠ḍhā a̍nu̠yanti̠ kāma̎m । tā na̠ āpa̠-śśagg syō̠nā bha̍vantu ।
yāścha̠ kūpyā̠ yāścha̍ nā̠dyā̎-ssamu̠driyā̎ḥ । yāścha̍ vaiśa̠ntīru̠ta prā̍sa̠chīryāḥ ।
yāsā̍maṣā̠ḍhā madhu̍ bha̠kṣaya̍nti । tā na̠ āpa̠-śśagg syō̠nā bha̍vantu ॥ 19
nakṣatraṃ — uttarāṣāḍhā, dēvatā — viśvēdēvaḥ
tannō̠ viśvē̠ upa̍ śṛṇvantu dē̠vāḥ । tada̍ṣā̠ḍhā a̠bhisaṃya̍ntu ya̠jñam ।
tannakṣa̍tra-mprathatā-mpa̠śubhya̍ḥ । kṛ̠ṣi-rvṛ̠ṣṭi-ryaja̍mānāya kalpatām ।
śu̠bhrāḥ ka̠nyā̍ yuva̠taya̍-ssu̠pēśa̍saḥ । ka̠rma̠kṛta̍-ssu̠kṛtō̍ vī̠ryā̍vatīḥ ।
viśvā̎-ndē̠vān, ha̠viṣā̍ va̠rdhaya̍ntīḥ ।
a̠ṣā̠ḍhāḥ kāma̠ mupa̍yāntu ya̠jñam ॥ 20
nakṣatraṃ — abhijit, dēvatā — brahmā
yasmi̠-nbrahmā̠bhyaja̍ya̠-thsarva̍mē̠tat । a̠muñcha̍ lō̠ka mi̠damū̍cha̠ sarva̎m ।
tannō̠ nakṣa̍tra-mabhi̠ji-dvi̠jitya̍ । śriya̍-ndadhā̠tva-hṛ̍ṇīyamānam ।
u̠bhau lō̠kau brahma̍ṇā̠ sañji̍tē̠mau । tannō̠ nakṣa̍tra-mabhi̠ji-dvicha̍ṣṭām ।
tasmi̍n va̠ya-mpṛta̍nā̠ ssañja̍yēma । tannō̍ dē̠vāsō̠ anu̍jānantu̠ kāma̎m ॥ 21
nakṣatraṃ — śravaṇam, dēvatā — viṣṇuḥ
śṛ̠ṇvanti̍ śrō̠ṇā-ma̠mṛta̍sya gō̠pām । puṇyā̍masyā̠ upa̍śṛṇōmi̠ vācha̎m ।
ma̠hī-ndē̠vīṃ viṣṇu̍patnī majū̠ryām । pra̠tīchī̍ mēnāgṃ ha̠viṣā̍ yajāmaḥ ।
trē̠dhā viṣṇu̍-rurugā̠yō vicha̍kramē । ma̠hī-ndiva̍-mpṛthi̠vī-ma̠ntari̍kṣam ।
tachChrō̠ṇaiti̠ śrava̍-i̠chChamā̍nā । puṇya̠gg̠ ślōka̠ṃ yaja̍mānāya kṛṇva̠tī ॥ 22
nakṣatraṃ — śraviṣṭā, dēvatā — vasavaḥ
a̠ṣṭau dē̠vā vasa̍vassō̠myāsa̍ḥ । chata̍srō dē̠vī ra̠jarā̠-śśravi̍ṣṭhāḥ ।
tē ya̠jña-mpā̎mtu̠ raja̍saḥ pa̠rastā̎t । sa̠ṃva̠thsa̠rīṇa̍-ma̠mṛtagg̍ sva̠sti ।
ya̠jña-nna̍ḥ pāntu̠ vasa̍vaḥ pu̠rastā̎t । da̠kṣi̠ṇa̠tō̍-‘bhiya̍ntu̠ śravi̍ṣṭhāḥ ।
puṇya̠nnakṣa̍trama̠bhi saṃvi̍śāma । mā nō̠ arā̍ti-ra̠ghaśa̠gṃ̠ sāgann̍ ॥ 23
nakṣatraṃ — śatabhiṣak, dēvatā — varuṇaḥ
kṣa̠trasya̠ rājā̠ varu̍ṇō-‘dhirā̠jaḥ । nakṣa̍trāṇāgṃ śa̠tabhi̍ṣa̠g vasi̍ṣṭhaḥ ।
tau dē̠vēbhya̍ḥ kṛṇutō dī̠rghamāya̍ḥ । śa̠tagṃ sa̠hasrā̍ bhēṣa̠jāni̍ dhattaḥ ।
ya̠jñannō̠ rājā̠ varu̍ṇa̠ upa̍yātu । tannō̠ viśvē̍ a̠bhisaṃya̍ntu dē̠vāḥ ।
tannō̠ nakṣa̍tragṃ śa̠tabhi̍ṣag juṣā̠ṇam । dī̠rghamāyu̠ḥ prati̍ra-dbhēṣa̠jāni̍ ॥ 24
nakṣatraṃ — pūrvaprōṣṭhapadā, dēvatā — ajayēkapādaḥ
a̠ja ēka̍pā̠- duda̍gā-tpu̠rastā̎t । viśvā̍ bhū̠tāni̍ prati̠ mōda̍mānaḥ ।
tasya̍ dē̠vāḥ pra̍sa̠vaṃ ya̍nti̠ sarvē̎ । prō̠ṣṭha̠pa̠dāsō̍ a̠mṛta̍sya gō̠pāḥ ।
vi̠bhrāja̍māna-ssamidhā̠na u̠graḥ । ā-‘ntari̍kṣa-maruha̠da-dga̠ndyām ।
tagṃ sūrya̍-ndē̠va-ma̠jamēka̍pādam । prō̠ṣṭha̠pa̠dāsō̠ anu̍yanti̠ sarvē̎ ॥ 25
nakṣatraṃ — uttaraprōṣṭhapadā, dēvatā — ahirbuddhniyaḥ
ahi̍-rbu̠ddhniya̠ḥ pratha̍māna ēti । śrēṣṭhō̍ dē̠vānā̍mu̠ta mānu̍ṣāṇām ।
ta-mbrā̎hma̠ṇā-ssō̍ma̠pā-ssō̠myāsa̍ḥ । prō̠ṣṭha̠pa̠dāsō̍ a̠bhira̍kṣanti̠ sarvē̎ ।
cha̠tvāra̠ ēka̍ma̠bhi karma̍ dē̠vāḥ । prō̠ṣṭha̠pa̠dāsa̠ iti̠ yān, vada̍nti ।
tē bu̠ddhaniya̍-mpari̠ṣadyagg̍ stu̠vanta̍ḥ । ahigṃ̍ rakṣanti̠ nama̍sōpa̠ sadya̍ ॥ 26
nakṣatraṃ — rēvatī, dēvatā — pūṣā
pū̠ṣā rē̠vatyanvē̍ti̠ panthā̎m । pu̠ṣṭi̠patī̍ paśu̠pā vāja̍bastyau ।
i̠māni̍ ha̠vyā praya̍tā juṣā̠ṇā । su̠gairnō̠ yānai̠rupa̍yātāṃ ya̠jñam ।
kṣu̠drā-npa̠śū-nra̍kṣatu rē̠vatī̍ naḥ । gāvō̍ nō̠ aśvā̠gṃ̠ anvē̍tu pū̠ṣā ।
anna̠gṃ̠ rakṣa̍ntau bahu̠dhā virū̍pam । vājagṃ̍ sanutā̠ṃ yaja̍mānāya ya̠jñam ॥ 27
nakṣatraṃ — aśvinī, dēvatā — aśvinī dēva
tada̠śvinā̍-vaśva̠yujō-pa̍yātām । śubha̠ṅgami̍ṣṭhau su̠yamē̍bhi̠raśvai̎ḥ ।
svannakṣa̍tragṃ ha̠viṣā̠ yaja̍ntau । maddhvā̠-sampṛ̍ktau̠ yaju̍ṣā̠ sama̍ktau ।
yau dē̠vānā̎-mbhi̠ṣajau̍ havyavā̠hau । viśva̍sya dū̠tā-va̠mṛta̍sya gō̠pau ।
tau nakṣa̍traṃ-jujuṣā̠ṇō-pa̍yātām । namō̠-‘śvibhyā̎-ṅkṛṇumō-‘śva̠gyubhyā̎m ॥ 28
nakṣatraṃ — apabharaṇī, dēvatā — yamaḥ
apa̍ pā̠pmāna̠-mbhara̍ṇī-rbharantu । tadya̠mō rājā̠ bhaga̍vā̠n̠, vicha̍ṣṭām ।
lō̠kasya̠ rājā̍ maha̠tō ma̠hān, hi । su̠ganna̠ḥ panthā̠mabha̍ya-ṅkṛṇōtu ।
yasmi̠-nnakṣa̍trē ya̠ma ēti̠ rājā̎ । yasmi̍nnēna-ma̠bhyaṣi̍ñchanta dē̠vāḥ ।
tada̍sya chi̠tragṃ ha̠viṣā̍ yajāma । apa̍ pā̠pmāna̠-mbhara̍ṇī-rbharantu ॥ 29
amāvāsi
ni̠vēśa̍nī sa̠ṅgama̍nī̠ vasū̍nā̠ṃ viśvā̍ rū̠pāṇi̠ vasū̎nyā-vē̠śaya̍ntī ।
sa̠ha̠sra̠-pō̠ṣagṃ su̠bhagā̠ rarā̍ṇā̠ sā na̠ āga̠n varcha̍sā saṃvidā̠nā ।
yattē̍ dē̠vā ada̍dhu-rbhāga̠dhēya̠-mamā̍vāsyē sa̠ṃvasa̍ntō mahi̠tvā ।
sā nō̍ ya̠jña-mpi̍pṛhi viśvavārē ra̠yinnō̍ dhēhi subhagē su̠vīra̎m ॥ 30
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
31-40: Optional for Additional Chanting
chandramā
navō̍ navō bhavati̠ jāya̍mā̠nō-‘hnā̎-ṅkē̠tu-ru̠ṣasā̍ mē̠tyagrē̎ ।
bhā̠ga-ndē̠vēbhyō̠ vida̍dhātyā̠ya-npracha̠ndramā̎stiriti dī̠rghamāyu̍ḥ ॥
yamā̍di̠tyā a̠gṃ̠śumā̎pyā̠yaya̍nti̠ yamakṣi̍ta̠-makṣi̍taya̠ḥ piba̍nti ।
tēna̍ nō̠ rājā̠ varu̍ṇō̠ bṛha̠spati̠ rāpyā̍yayantu̠ bhuva̍nasya gō̠pāḥ ॥ 31
ahō rātra
yē virū̍pē̠ sama̍nasā saṃvyaya̍ntī । sa̠mā̠na-ntantu̍-mparitā-ta̠nātē̎ ।
vi̠bhū pra̠bhū a̍nu̠bhū vi̠śvatō̍ huvē । tē nō̠ nakṣa̍trē̠ hava̠māga̍-mētam ।
va̠ya-ndē̠vī brahma̍ṇā saṃvidā̠nāḥ । su̠ratnā̍sō dē̠vavī̍ti̠-ndadhā̍nāḥ ।
a̠hō̠rā̠trē ha̠viṣā̍ va̠rdhaya̍ntaḥ । ati̍ pā̠pmāna̠-mati̍muktyā gamēma ॥ 32
uṣā
pratyu̍va dṛśyāya̠tī । vyu̠chChantī̍ duhi̠tā di̠vaḥ ।
a̠pō ma̠hī vṛ̍ṇutē̠ chakṣu̍ṣā । tamō̠ jyōti̍ṣkṛṇōti sū̠narī̎ ।
udu̠ striyā̎ssachatē̠ sūrya̍ḥ । sa chā̍ u̠dyannakṣa̍tra marchi̠mat ।
ta vēdu̍ṣō̠ vyuṣi̠ sūrya̍sya cha । sambha̠ktēna̍ gamēmahi ॥ 33
nakṣatraḥ
tannō̠ nakṣa̍tra marchi̠mat । bhā̠nu̠mattēja̍ u̠chChara̍t ।
upa̍ya̠jña-mi̠hāga̍mat । pranakṣa̍trāya dē̠vāya̍ । indrā̠yēndugṃ̍ havāmahē ।
sa na̍ ssavi̠tā su̍vathsa̠nim । pu̠ṣṭi̠dāṃ vī̠rava̍ttamam ॥ 34
sūryaḥ
udu̠tya-ñjā̠tavē̍dasa-ndē̠vaṃ va̍hanti kē̠tava̍ḥ । dṛ̠śē viśvā̍ya̠ sūrya̎m ।
chi̠tra-ndē̠vānā̠ muda̍gā̠danī̍ka̠-ñchakṣu̍-rmi̠trasya̠ varu̍ṇasyā̠gnēḥ ।
ā-‘prā̠ dyāvā̍pṛthi̠vī a̠ntari̍kṣa̠gṃ̠ sūrya̍ ā̠tmā jaga̍tasta̠sthuṣa̍ścha ॥ 35
aditiḥ
adi̍tirna uruṣya̠-tvadi̍ti̠-śśarma̍ yachChatu । adi̍tiḥ pā̠tvagṃ ha̍saḥ।
ma̠hīmū̠ṣu mā̠taragṃ̍ suvra̠tānā̍-mṛ̠tasya̠ patnī̠ mava̍sē huvēma ।
tu̠vi̠kṣa̠trā-ma̠jara̍ntī murū̠chīgṃ su̠śarmā̍ṇa̠-madi̍tigṃ su̠praṇī̍tim ॥ 36
viṣṇuḥ
i̠daṃ viṣṇu̠-rvicha̍kramē trē̠dhā nida̍dhē pa̠dam । samū̍ḍhamasya pāgṃ su̠rē ।
pratadviṣṇu̍ stavatē vī̠ryā̍ya । mṛ̠gō na bhī̠maḥ ku̍cha̠rō gi̍ri̠ṣṭhāḥ ।
yasyō̠ruṣu̍ tri̠ṣu vi̠krama̍ṇēṣu । adhi̍kṣi̠yanti̠ bhuva̍nāni̠ viśvā̎ ॥ 37
agniḥ
a̠gni-rmū̠drdhā di̠vaḥ ka̠kutpati̍ḥ pṛthi̠vyā a̠yam ।
a̠pāgṃ rētāgṃ̍si jinvati ।
bhuvō̍ ya̠jñasya̠ raja̍saścha nē̠tā yatrā̍ ni̠yudbhi̠-ssacha̍sē śi̠vābhi̍ḥ ।
di̠vi mū̠drdhāna̍-ndadhiṣē suva̠r̠ṣā-ñji̠hvāma̍gnē chakṛṣē havya̠vāha̎m ॥ 38
anumatī
anu̍nō̠-‘dyānu̍mati-rya̠jña-ndē̠vēṣu̍ manyatām ।
a̠gniścha̍ havya̠vāha̍nō̠ bhava̍tā-ndā̠śuṣē̠ maya̍ḥ ।
anvida̍numatē̠ tva-mmanyā̍sai̠ śañcha̍ naḥ kṛdhi ।
kratvē̠ dakṣā̍ya nō hinu̠ praṇa̠ āyūgṃ̍ṣi tāriṣaḥ ॥ 39
havyavāhaḥ (agniḥ)
ha̠vya̠vāha̍mabhi-māti̠ṣāha̎m । ra̠kṣō̠haṇa̠-mpṛta̍nāsu ji̠ṣṇum ।
jyōti̍ṣmanta̠-ndīdya̍ta̠-mpura̍ndhim । a̠gnigg svi̍ṣṭa̠ kṛta̠māhu̍vēma ।
svi̍ṣṭa magnē a̠bhita-tpṛ̍ṇāhi । viśvā̍ dēva̠ pṛta̍nā a̠bhiṣya ।
u̠runna̠ḥ panthā̎-mpradi̠śan vibhā̍hi । jyōti̍ṣmaddhēhya̠ jara̍nna̠ āyu̍ḥ ॥ 40
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
26. Ахір Будхня бажав бути благословенним силою доброго фундаменту. Уттара Бхадра дарує міцну основу в житті, з’єднуючи нас із джерелами життєвої сили, змієм, який живе посеред моря.
27. Пуша бажав бути благословенним пануванням тварин. Реваті дає панування над домашньою худобою, багатство врожаю та родючі поля. Ті, хто народився під цією накшатрою, люблять хороші речі життя, але ті, які знаходяться в гармонії з природою.
If you found an error, highlight it and press Shift + Enter or click here to inform us.